सुबन्तावली ?परमेश्वररक्षित

Roma

पुमान्एकद्विबहु
प्रथमापरमेश्वररक्षितः परमेश्वररक्षितौ परमेश्वररक्षिताः
सम्बोधनम्परमेश्वररक्षित परमेश्वररक्षितौ परमेश्वररक्षिताः
द्वितीयापरमेश्वररक्षितम् परमेश्वररक्षितौ परमेश्वररक्षितान्
तृतीयापरमेश्वररक्षितेन परमेश्वररक्षिताभ्याम् परमेश्वररक्षितैः परमेश्वररक्षितेभिः
चतुर्थीपरमेश्वररक्षिताय परमेश्वररक्षिताभ्याम् परमेश्वररक्षितेभ्यः
पञ्चमीपरमेश्वररक्षितात् परमेश्वररक्षिताभ्याम् परमेश्वररक्षितेभ्यः
षष्ठीपरमेश्वररक्षितस्य परमेश्वररक्षितयोः परमेश्वररक्षितानाम्
सप्तमीपरमेश्वररक्षिते परमेश्वररक्षितयोः परमेश्वररक्षितेषु

समास परमेश्वररक्षित

अव्यय ॰परमेश्वररक्षितम् ॰परमेश्वररक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria