Declension table of parameśvara

Deva

NeuterSingularDualPlural
Nominativeparameśvaram parameśvare parameśvarāṇi
Vocativeparameśvara parameśvare parameśvarāṇi
Accusativeparameśvaram parameśvare parameśvarāṇi
Instrumentalparameśvareṇa parameśvarābhyām parameśvaraiḥ
Dativeparameśvarāya parameśvarābhyām parameśvarebhyaḥ
Ablativeparameśvarāt parameśvarābhyām parameśvarebhyaḥ
Genitiveparameśvarasya parameśvarayoḥ parameśvarāṇām
Locativeparameśvare parameśvarayoḥ parameśvareṣu

Compound parameśvara -

Adverb -parameśvaram -parameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria