Declension table of parameśvara

Deva

MasculineSingularDualPlural
Nominativeparameśvaraḥ parameśvarau parameśvarāḥ
Vocativeparameśvara parameśvarau parameśvarāḥ
Accusativeparameśvaram parameśvarau parameśvarān
Instrumentalparameśvareṇa parameśvarābhyām parameśvaraiḥ parameśvarebhiḥ
Dativeparameśvarāya parameśvarābhyām parameśvarebhyaḥ
Ablativeparameśvarāt parameśvarābhyām parameśvarebhyaḥ
Genitiveparameśvarasya parameśvarayoḥ parameśvarāṇām
Locativeparameśvare parameśvarayoḥ parameśvareṣu

Compound parameśvara -

Adverb -parameśvaram -parameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria