Declension table of parameṣṭhin

Deva

MasculineSingularDualPlural
Nominativeparameṣṭhī parameṣṭhinau parameṣṭhinaḥ
Vocativeparameṣṭhin parameṣṭhinau parameṣṭhinaḥ
Accusativeparameṣṭhinam parameṣṭhinau parameṣṭhinaḥ
Instrumentalparameṣṭhinā parameṣṭhibhyām parameṣṭhibhiḥ
Dativeparameṣṭhine parameṣṭhibhyām parameṣṭhibhyaḥ
Ablativeparameṣṭhinaḥ parameṣṭhibhyām parameṣṭhibhyaḥ
Genitiveparameṣṭhinaḥ parameṣṭhinoḥ parameṣṭhinām
Locativeparameṣṭhini parameṣṭhinoḥ parameṣṭhiṣu

Compound parameṣṭhi -

Adverb -parameṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria