Declension table of ?paramaśobhanā

Deva

FeminineSingularDualPlural
Nominativeparamaśobhanā paramaśobhane paramaśobhanāḥ
Vocativeparamaśobhane paramaśobhane paramaśobhanāḥ
Accusativeparamaśobhanām paramaśobhane paramaśobhanāḥ
Instrumentalparamaśobhanayā paramaśobhanābhyām paramaśobhanābhiḥ
Dativeparamaśobhanāyai paramaśobhanābhyām paramaśobhanābhyaḥ
Ablativeparamaśobhanāyāḥ paramaśobhanābhyām paramaśobhanābhyaḥ
Genitiveparamaśobhanāyāḥ paramaśobhanayoḥ paramaśobhanānām
Locativeparamaśobhanāyām paramaśobhanayoḥ paramaśobhanāsu

Adverb -paramaśobhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria