सुबन्तावली ?परमशोभना

Roma

स्त्रीएकद्विबहु
प्रथमापरमशोभना परमशोभने परमशोभनाः
सम्बोधनम्परमशोभने परमशोभने परमशोभनाः
द्वितीयापरमशोभनाम् परमशोभने परमशोभनाः
तृतीयापरमशोभनया परमशोभनाभ्याम् परमशोभनाभिः
चतुर्थीपरमशोभनायै परमशोभनाभ्याम् परमशोभनाभ्यः
पञ्चमीपरमशोभनायाः परमशोभनाभ्याम् परमशोभनाभ्यः
षष्ठीपरमशोभनायाः परमशोभनयोः परमशोभनानाम्
सप्तमीपरमशोभनायाम् परमशोभनयोः परमशोभनासु

अव्यय ॰परमशोभनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria