Declension table of ?paramaśobhana

Deva

NeuterSingularDualPlural
Nominativeparamaśobhanam paramaśobhane paramaśobhanāni
Vocativeparamaśobhana paramaśobhane paramaśobhanāni
Accusativeparamaśobhanam paramaśobhane paramaśobhanāni
Instrumentalparamaśobhanena paramaśobhanābhyām paramaśobhanaiḥ
Dativeparamaśobhanāya paramaśobhanābhyām paramaśobhanebhyaḥ
Ablativeparamaśobhanāt paramaśobhanābhyām paramaśobhanebhyaḥ
Genitiveparamaśobhanasya paramaśobhanayoḥ paramaśobhanānām
Locativeparamaśobhane paramaśobhanayoḥ paramaśobhaneṣu

Compound paramaśobhana -

Adverb -paramaśobhanam -paramaśobhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria