सुबन्तावली ?परमशोभन

Roma

नपुंसकम्एकद्विबहु
प्रथमापरमशोभनम् परमशोभने परमशोभनानि
सम्बोधनम्परमशोभन परमशोभने परमशोभनानि
द्वितीयापरमशोभनम् परमशोभने परमशोभनानि
तृतीयापरमशोभनेन परमशोभनाभ्याम् परमशोभनैः
चतुर्थीपरमशोभनाय परमशोभनाभ्याम् परमशोभनेभ्यः
पञ्चमीपरमशोभनात् परमशोभनाभ्याम् परमशोभनेभ्यः
षष्ठीपरमशोभनस्य परमशोभनयोः परमशोभनानाम्
सप्तमीपरमशोभने परमशोभनयोः परमशोभनेषु

समास परमशोभन

अव्यय ॰परमशोभनम् ॰परमशोभनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria