Declension table of ?paramaśiva

Deva

MasculineSingularDualPlural
Nominativeparamaśivaḥ paramaśivau paramaśivāḥ
Vocativeparamaśiva paramaśivau paramaśivāḥ
Accusativeparamaśivam paramaśivau paramaśivān
Instrumentalparamaśivena paramaśivābhyām paramaśivaiḥ paramaśivebhiḥ
Dativeparamaśivāya paramaśivābhyām paramaśivebhyaḥ
Ablativeparamaśivāt paramaśivābhyām paramaśivebhyaḥ
Genitiveparamaśivasya paramaśivayoḥ paramaśivānām
Locativeparamaśive paramaśivayoḥ paramaśiveṣu

Compound paramaśiva -

Adverb -paramaśivam -paramaśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria