सुबन्तावली परमशिव

Roma

पुमान्एकद्विबहु
प्रथमापरमशिवः परमशिवौ परमशिवाः
सम्बोधनम्परमशिव परमशिवौ परमशिवाः
द्वितीयापरमशिवम् परमशिवौ परमशिवान्
तृतीयापरमशिवेन परमशिवाभ्याम् परमशिवैः
चतुर्थीपरमशिवाय परमशिवाभ्याम् परमशिवेभ्यः
पञ्चमीपरमशिवात् परमशिवाभ्याम् परमशिवेभ्यः
षष्ठीपरमशिवस्य परमशिवयोः परमशिवानाम्
सप्तमीपरमशिवे परमशिवयोः परमशिवेषु

समास परमशिव

अव्यय ॰परमशिवम् ॰परमशिवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria