Declension table of ?paramavyomnika

Deva

MasculineSingularDualPlural
Nominativeparamavyomnikaḥ paramavyomnikau paramavyomnikāḥ
Vocativeparamavyomnika paramavyomnikau paramavyomnikāḥ
Accusativeparamavyomnikam paramavyomnikau paramavyomnikān
Instrumentalparamavyomnikena paramavyomnikābhyām paramavyomnikaiḥ paramavyomnikebhiḥ
Dativeparamavyomnikāya paramavyomnikābhyām paramavyomnikebhyaḥ
Ablativeparamavyomnikāt paramavyomnikābhyām paramavyomnikebhyaḥ
Genitiveparamavyomnikasya paramavyomnikayoḥ paramavyomnikānām
Locativeparamavyomnike paramavyomnikayoḥ paramavyomnikeṣu

Compound paramavyomnika -

Adverb -paramavyomnikam -paramavyomnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria