सुबन्तावली ?परमव्योम्निक

Roma

पुमान्एकद्विबहु
प्रथमापरमव्योम्निकः परमव्योम्निकौ परमव्योम्निकाः
सम्बोधनम्परमव्योम्निक परमव्योम्निकौ परमव्योम्निकाः
द्वितीयापरमव्योम्निकम् परमव्योम्निकौ परमव्योम्निकान्
तृतीयापरमव्योम्निकेन परमव्योम्निकाभ्याम् परमव्योम्निकैः परमव्योम्निकेभिः
चतुर्थीपरमव्योम्निकाय परमव्योम्निकाभ्याम् परमव्योम्निकेभ्यः
पञ्चमीपरमव्योम्निकात् परमव्योम्निकाभ्याम् परमव्योम्निकेभ्यः
षष्ठीपरमव्योम्निकस्य परमव्योम्निकयोः परमव्योम्निकानाम्
सप्तमीपरमव्योम्निके परमव्योम्निकयोः परमव्योम्निकेषु

समास परमव्योम्निक

अव्यय ॰परमव्योम्निकम् ॰परमव्योम्निकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria