Declension table of ?paramatabhaṅga

Deva

MasculineSingularDualPlural
Nominativeparamatabhaṅgaḥ paramatabhaṅgau paramatabhaṅgāḥ
Vocativeparamatabhaṅga paramatabhaṅgau paramatabhaṅgāḥ
Accusativeparamatabhaṅgam paramatabhaṅgau paramatabhaṅgān
Instrumentalparamatabhaṅgena paramatabhaṅgābhyām paramatabhaṅgaiḥ paramatabhaṅgebhiḥ
Dativeparamatabhaṅgāya paramatabhaṅgābhyām paramatabhaṅgebhyaḥ
Ablativeparamatabhaṅgāt paramatabhaṅgābhyām paramatabhaṅgebhyaḥ
Genitiveparamatabhaṅgasya paramatabhaṅgayoḥ paramatabhaṅgānām
Locativeparamatabhaṅge paramatabhaṅgayoḥ paramatabhaṅgeṣu

Compound paramatabhaṅga -

Adverb -paramatabhaṅgam -paramatabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria