सुबन्तावली ?परमतभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमापरमतभङ्गः परमतभङ्गौ परमतभङ्गाः
सम्बोधनम्परमतभङ्ग परमतभङ्गौ परमतभङ्गाः
द्वितीयापरमतभङ्गम् परमतभङ्गौ परमतभङ्गान्
तृतीयापरमतभङ्गेन परमतभङ्गाभ्याम् परमतभङ्गैः परमतभङ्गेभिः
चतुर्थीपरमतभङ्गाय परमतभङ्गाभ्याम् परमतभङ्गेभ्यः
पञ्चमीपरमतभङ्गात् परमतभङ्गाभ्याम् परमतभङ्गेभ्यः
षष्ठीपरमतभङ्गस्य परमतभङ्गयोः परमतभङ्गानाम्
सप्तमीपरमतभङ्गे परमतभङ्गयोः परमतभङ्गेषु

समास परमतभङ्ग

अव्यय ॰परमतभङ्गम् ॰परमतभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria