Declension table of ?paramasaṃhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeparamasaṃhṛṣṭaḥ paramasaṃhṛṣṭau paramasaṃhṛṣṭāḥ
Vocativeparamasaṃhṛṣṭa paramasaṃhṛṣṭau paramasaṃhṛṣṭāḥ
Accusativeparamasaṃhṛṣṭam paramasaṃhṛṣṭau paramasaṃhṛṣṭān
Instrumentalparamasaṃhṛṣṭena paramasaṃhṛṣṭābhyām paramasaṃhṛṣṭaiḥ paramasaṃhṛṣṭebhiḥ
Dativeparamasaṃhṛṣṭāya paramasaṃhṛṣṭābhyām paramasaṃhṛṣṭebhyaḥ
Ablativeparamasaṃhṛṣṭāt paramasaṃhṛṣṭābhyām paramasaṃhṛṣṭebhyaḥ
Genitiveparamasaṃhṛṣṭasya paramasaṃhṛṣṭayoḥ paramasaṃhṛṣṭānām
Locativeparamasaṃhṛṣṭe paramasaṃhṛṣṭayoḥ paramasaṃhṛṣṭeṣu

Compound paramasaṃhṛṣṭa -

Adverb -paramasaṃhṛṣṭam -paramasaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria