सुबन्तावली ?परमसंहृष्ट

Roma

पुमान्एकद्विबहु
प्रथमापरमसंहृष्टः परमसंहृष्टौ परमसंहृष्टाः
सम्बोधनम्परमसंहृष्ट परमसंहृष्टौ परमसंहृष्टाः
द्वितीयापरमसंहृष्टम् परमसंहृष्टौ परमसंहृष्टान्
तृतीयापरमसंहृष्टेन परमसंहृष्टाभ्याम् परमसंहृष्टैः परमसंहृष्टेभिः
चतुर्थीपरमसंहृष्टाय परमसंहृष्टाभ्याम् परमसंहृष्टेभ्यः
पञ्चमीपरमसंहृष्टात् परमसंहृष्टाभ्याम् परमसंहृष्टेभ्यः
षष्ठीपरमसंहृष्टस्य परमसंहृष्टयोः परमसंहृष्टानाम्
सप्तमीपरमसंहृष्टे परमसंहृष्टयोः परमसंहृष्टेषु

समास परमसंहृष्ट

अव्यय ॰परमसंहृष्टम् ॰परमसंहृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria