Declension table of ?paramanthuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramanthuḥ | paramanthū | paramanthavaḥ |
Vocative | paramantho | paramanthū | paramanthavaḥ |
Accusative | paramanthum | paramanthū | paramanthūn |
Instrumental | paramanthunā | paramanthubhyām | paramanthubhiḥ |
Dative | paramanthave | paramanthubhyām | paramanthubhyaḥ |
Ablative | paramanthoḥ | paramanthubhyām | paramanthubhyaḥ |
Genitive | paramanthoḥ | paramanthvoḥ | paramanthūnām |
Locative | paramanthau | paramanthvoḥ | paramanthuṣu |