सुबन्तावली ?परमन्थु

Roma

पुमान्एकद्विबहु
प्रथमापरमन्थुः परमन्थू परमन्थवः
सम्बोधनम्परमन्थो परमन्थू परमन्थवः
द्वितीयापरमन्थुम् परमन्थू परमन्थून्
तृतीयापरमन्थुना परमन्थुभ्याम् परमन्थुभिः
चतुर्थीपरमन्थवे परमन्थुभ्याम् परमन्थुभ्यः
पञ्चमीपरमन्थोः परमन्थुभ्याम् परमन्थुभ्यः
षष्ठीपरमन्थोः परमन्थ्वोः परमन्थूनाम्
सप्तमीपरमन्थौ परमन्थ्वोः परमन्थुषु

समास परमन्थु

अव्यय ॰परमन्थु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria