Declension table of ?paramahaṃsaparivrājakācārya

Deva

MasculineSingularDualPlural
Nominativeparamahaṃsaparivrājakācāryaḥ paramahaṃsaparivrājakācāryau paramahaṃsaparivrājakācāryāḥ
Vocativeparamahaṃsaparivrājakācārya paramahaṃsaparivrājakācāryau paramahaṃsaparivrājakācāryāḥ
Accusativeparamahaṃsaparivrājakācāryam paramahaṃsaparivrājakācāryau paramahaṃsaparivrājakācāryān
Instrumentalparamahaṃsaparivrājakācāryeṇa paramahaṃsaparivrājakācāryābhyām paramahaṃsaparivrājakācāryaiḥ paramahaṃsaparivrājakācāryebhiḥ
Dativeparamahaṃsaparivrājakācāryāya paramahaṃsaparivrājakācāryābhyām paramahaṃsaparivrājakācāryebhyaḥ
Ablativeparamahaṃsaparivrājakācāryāt paramahaṃsaparivrājakācāryābhyām paramahaṃsaparivrājakācāryebhyaḥ
Genitiveparamahaṃsaparivrājakācāryasya paramahaṃsaparivrājakācāryayoḥ paramahaṃsaparivrājakācāryāṇām
Locativeparamahaṃsaparivrājakācārye paramahaṃsaparivrājakācāryayoḥ paramahaṃsaparivrājakācāryeṣu

Compound paramahaṃsaparivrājakācārya -

Adverb -paramahaṃsaparivrājakācāryam -paramahaṃsaparivrājakācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria