Declension table of ?paramahaṃsaparivrājakācāryaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramahaṃsaparivrājakācāryaḥ | paramahaṃsaparivrājakācāryau | paramahaṃsaparivrājakācāryāḥ |
Vocative | paramahaṃsaparivrājakācārya | paramahaṃsaparivrājakācāryau | paramahaṃsaparivrājakācāryāḥ |
Accusative | paramahaṃsaparivrājakācāryam | paramahaṃsaparivrājakācāryau | paramahaṃsaparivrājakācāryān |
Instrumental | paramahaṃsaparivrājakācāryeṇa | paramahaṃsaparivrājakācāryābhyām | paramahaṃsaparivrājakācāryaiḥ paramahaṃsaparivrājakācāryebhiḥ |
Dative | paramahaṃsaparivrājakācāryāya | paramahaṃsaparivrājakācāryābhyām | paramahaṃsaparivrājakācāryebhyaḥ |
Ablative | paramahaṃsaparivrājakācāryāt | paramahaṃsaparivrājakācāryābhyām | paramahaṃsaparivrājakācāryebhyaḥ |
Genitive | paramahaṃsaparivrājakācāryasya | paramahaṃsaparivrājakācāryayoḥ | paramahaṃsaparivrājakācāryāṇām |
Locative | paramahaṃsaparivrājakācārye | paramahaṃsaparivrājakācāryayoḥ | paramahaṃsaparivrājakācāryeṣu |