सुबन्तावली ?परमहंसपरिव्राजकाचार्य

Roma

पुमान्एकद्विबहु
प्रथमापरमहंसपरिव्राजकाचार्यः परमहंसपरिव्राजकाचार्यौ परमहंसपरिव्राजकाचार्याः
सम्बोधनम्परमहंसपरिव्राजकाचार्य परमहंसपरिव्राजकाचार्यौ परमहंसपरिव्राजकाचार्याः
द्वितीयापरमहंसपरिव्राजकाचार्यम् परमहंसपरिव्राजकाचार्यौ परमहंसपरिव्राजकाचार्यान्
तृतीयापरमहंसपरिव्राजकाचार्येण परमहंसपरिव्राजकाचार्याभ्याम् परमहंसपरिव्राजकाचार्यैः परमहंसपरिव्राजकाचार्येभिः
चतुर्थीपरमहंसपरिव्राजकाचार्याय परमहंसपरिव्राजकाचार्याभ्याम् परमहंसपरिव्राजकाचार्येभ्यः
पञ्चमीपरमहंसपरिव्राजकाचार्यात् परमहंसपरिव्राजकाचार्याभ्याम् परमहंसपरिव्राजकाचार्येभ्यः
षष्ठीपरमहंसपरिव्राजकाचार्यस्य परमहंसपरिव्राजकाचार्ययोः परमहंसपरिव्राजकाचार्याणाम्
सप्तमीपरमहंसपरिव्राजकाचार्ये परमहंसपरिव्राजकाचार्ययोः परमहंसपरिव्राजकाचार्येषु

समास परमहंसपरिव्राजकाचार्य

अव्यय ॰परमहंसपरिव्राजकाचार्यम् ॰परमहंसपरिव्राजकाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria