Declension table of paramahaṃsa

Deva

MasculineSingularDualPlural
Nominativeparamahaṃsaḥ paramahaṃsau paramahaṃsāḥ
Vocativeparamahaṃsa paramahaṃsau paramahaṃsāḥ
Accusativeparamahaṃsam paramahaṃsau paramahaṃsān
Instrumentalparamahaṃsena paramahaṃsābhyām paramahaṃsaiḥ paramahaṃsebhiḥ
Dativeparamahaṃsāya paramahaṃsābhyām paramahaṃsebhyaḥ
Ablativeparamahaṃsāt paramahaṃsābhyām paramahaṃsebhyaḥ
Genitiveparamahaṃsasya paramahaṃsayoḥ paramahaṃsānām
Locativeparamahaṃse paramahaṃsayoḥ paramahaṃseṣu

Compound paramahaṃsa -

Adverb -paramahaṃsam -paramahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria