Declension table of ?paramagati

Deva

FeminineSingularDualPlural
Nominativeparamagatiḥ paramagatī paramagatayaḥ
Vocativeparamagate paramagatī paramagatayaḥ
Accusativeparamagatim paramagatī paramagatīḥ
Instrumentalparamagatyā paramagatibhyām paramagatibhiḥ
Dativeparamagatyai paramagataye paramagatibhyām paramagatibhyaḥ
Ablativeparamagatyāḥ paramagateḥ paramagatibhyām paramagatibhyaḥ
Genitiveparamagatyāḥ paramagateḥ paramagatyoḥ paramagatīnām
Locativeparamagatyām paramagatau paramagatyoḥ paramagatiṣu

Compound paramagati -

Adverb -paramagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria