सुबन्तावली ?परमगति

Roma

स्त्रीएकद्विबहु
प्रथमापरमगतिः परमगती परमगतयः
सम्बोधनम्परमगते परमगती परमगतयः
द्वितीयापरमगतिम् परमगती परमगतीः
तृतीयापरमगत्या परमगतिभ्याम् परमगतिभिः
चतुर्थीपरमगत्यै परमगतये परमगतिभ्याम् परमगतिभ्यः
पञ्चमीपरमगत्याः परमगतेः परमगतिभ्याम् परमगतिभ्यः
षष्ठीपरमगत्याः परमगतेः परमगत्योः परमगतीनाम्
सप्तमीपरमगत्याम् परमगतौ परमगत्योः परमगतिषु

समास परमगति

अव्यय ॰परमगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria