Declension table of ?paramagahanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramagahanā | paramagahane | paramagahanāḥ |
Vocative | paramagahane | paramagahane | paramagahanāḥ |
Accusative | paramagahanām | paramagahane | paramagahanāḥ |
Instrumental | paramagahanayā | paramagahanābhyām | paramagahanābhiḥ |
Dative | paramagahanāyai | paramagahanābhyām | paramagahanābhyaḥ |
Ablative | paramagahanāyāḥ | paramagahanābhyām | paramagahanābhyaḥ |
Genitive | paramagahanāyāḥ | paramagahanayoḥ | paramagahanānām |
Locative | paramagahanāyām | paramagahanayoḥ | paramagahanāsu |