Declension table of ?paramagahanā

Deva

FeminineSingularDualPlural
Nominativeparamagahanā paramagahane paramagahanāḥ
Vocativeparamagahane paramagahane paramagahanāḥ
Accusativeparamagahanām paramagahane paramagahanāḥ
Instrumentalparamagahanayā paramagahanābhyām paramagahanābhiḥ
Dativeparamagahanāyai paramagahanābhyām paramagahanābhyaḥ
Ablativeparamagahanāyāḥ paramagahanābhyām paramagahanābhyaḥ
Genitiveparamagahanāyāḥ paramagahanayoḥ paramagahanānām
Locativeparamagahanāyām paramagahanayoḥ paramagahanāsu

Adverb -paramagahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria