सुबन्तावली ?परमगहना

Roma

स्त्रीएकद्विबहु
प्रथमापरमगहना परमगहने परमगहनाः
सम्बोधनम्परमगहने परमगहने परमगहनाः
द्वितीयापरमगहनाम् परमगहने परमगहनाः
तृतीयापरमगहनया परमगहनाभ्याम् परमगहनाभिः
चतुर्थीपरमगहनायै परमगहनाभ्याम् परमगहनाभ्यः
पञ्चमीपरमगहनायाः परमगहनाभ्याम् परमगहनाभ्यः
षष्ठीपरमगहनायाः परमगहनयोः परमगहनानाम्
सप्तमीपरमगहनायाम् परमगहनयोः परमगहनासु

अव्यय ॰परमगहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria