Declension table of ?paramadharmātman

Deva

NeuterSingularDualPlural
Nominativeparamadharmātma paramadharmātmanī paramadharmātmāni
Vocativeparamadharmātman paramadharmātma paramadharmātmanī paramadharmātmāni
Accusativeparamadharmātma paramadharmātmanī paramadharmātmāni
Instrumentalparamadharmātmanā paramadharmātmabhyām paramadharmātmabhiḥ
Dativeparamadharmātmane paramadharmātmabhyām paramadharmātmabhyaḥ
Ablativeparamadharmātmanaḥ paramadharmātmabhyām paramadharmātmabhyaḥ
Genitiveparamadharmātmanaḥ paramadharmātmanoḥ paramadharmātmanām
Locativeparamadharmātmani paramadharmātmanoḥ paramadharmātmasu

Compound paramadharmātma -

Adverb -paramadharmātma -paramadharmātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria