सुबन्तावली ?परमधर्मात्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमापरमधर्मात्म परमधर्मात्मनी परमधर्मात्मानि
सम्बोधनम्परमधर्मात्मन् परमधर्मात्म परमधर्मात्मनी परमधर्मात्मानि
द्वितीयापरमधर्मात्म परमधर्मात्मनी परमधर्मात्मानि
तृतीयापरमधर्मात्मना परमधर्मात्मभ्याम् परमधर्मात्मभिः
चतुर्थीपरमधर्मात्मने परमधर्मात्मभ्याम् परमधर्मात्मभ्यः
पञ्चमीपरमधर्मात्मनः परमधर्मात्मभ्याम् परमधर्मात्मभ्यः
षष्ठीपरमधर्मात्मनः परमधर्मात्मनोः परमधर्मात्मनाम्
सप्तमीपरमधर्मात्मनि परमधर्मात्मनोः परमधर्मात्मसु

समास परमधर्मात्म

अव्यय ॰परमधर्मात्म ॰परमधर्मात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria