Declension table of ?paramadharmātman

Deva

MasculineSingularDualPlural
Nominativeparamadharmātmā paramadharmātmānau paramadharmātmānaḥ
Vocativeparamadharmātman paramadharmātmānau paramadharmātmānaḥ
Accusativeparamadharmātmānam paramadharmātmānau paramadharmātmanaḥ
Instrumentalparamadharmātmanā paramadharmātmabhyām paramadharmātmabhiḥ
Dativeparamadharmātmane paramadharmātmabhyām paramadharmātmabhyaḥ
Ablativeparamadharmātmanaḥ paramadharmātmabhyām paramadharmātmabhyaḥ
Genitiveparamadharmātmanaḥ paramadharmātmanoḥ paramadharmātmanām
Locativeparamadharmātmani paramadharmātmanoḥ paramadharmātmasu

Compound paramadharmātma -

Adverb -paramadharmātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria