सुबन्तावली ?परमधर्मात्मन्

Roma

पुमान्एकद्विबहु
प्रथमापरमधर्मात्मा परमधर्मात्मानौ परमधर्मात्मानः
सम्बोधनम्परमधर्मात्मन् परमधर्मात्मानौ परमधर्मात्मानः
द्वितीयापरमधर्मात्मानम् परमधर्मात्मानौ परमधर्मात्मनः
तृतीयापरमधर्मात्मना परमधर्मात्मभ्याम् परमधर्मात्मभिः
चतुर्थीपरमधर्मात्मने परमधर्मात्मभ्याम् परमधर्मात्मभ्यः
पञ्चमीपरमधर्मात्मनः परमधर्मात्मभ्याम् परमधर्मात्मभ्यः
षष्ठीपरमधर्मात्मनः परमधर्मात्मनोः परमधर्मात्मनाम्
सप्तमीपरमधर्मात्मनि परमधर्मात्मनोः परमधर्मात्मसु

समास परमधर्मात्म

अव्यय ॰परमधर्मात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria