Declension table of paramabrahman

Deva

NeuterSingularDualPlural
Nominativeparamabrahma paramabrahmaṇī paramabrahmāṇi
Vocativeparamabrahman paramabrahma paramabrahmaṇī paramabrahmāṇi
Accusativeparamabrahma paramabrahmaṇī paramabrahmāṇi
Instrumentalparamabrahmaṇā paramabrahmabhyām paramabrahmabhiḥ
Dativeparamabrahmaṇe paramabrahmabhyām paramabrahmabhyaḥ
Ablativeparamabrahmaṇaḥ paramabrahmabhyām paramabrahmabhyaḥ
Genitiveparamabrahmaṇaḥ paramabrahmaṇoḥ paramabrahmaṇām
Locativeparamabrahmaṇi paramabrahmaṇoḥ paramabrahmasu

Compound paramabrahma -

Adverb -paramabrahma -paramabrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria