Declension table of paramātmasandarbha

Deva

MasculineSingularDualPlural
Nominativeparamātmasandarbhaḥ paramātmasandarbhau paramātmasandarbhāḥ
Vocativeparamātmasandarbha paramātmasandarbhau paramātmasandarbhāḥ
Accusativeparamātmasandarbham paramātmasandarbhau paramātmasandarbhān
Instrumentalparamātmasandarbheṇa paramātmasandarbhābhyām paramātmasandarbhaiḥ paramātmasandarbhebhiḥ
Dativeparamātmasandarbhāya paramātmasandarbhābhyām paramātmasandarbhebhyaḥ
Ablativeparamātmasandarbhāt paramātmasandarbhābhyām paramātmasandarbhebhyaḥ
Genitiveparamātmasandarbhasya paramātmasandarbhayoḥ paramātmasandarbhāṇām
Locativeparamātmasandarbhe paramātmasandarbhayoḥ paramātmasandarbheṣu

Compound paramātmasandarbha -

Adverb -paramātmasandarbham -paramātmasandarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria