Declension table of paramātman

Deva

MasculineSingularDualPlural
Nominativeparamātmā paramātmānau paramātmānaḥ
Vocativeparamātman paramātmānau paramātmānaḥ
Accusativeparamātmānam paramātmānau paramātmanaḥ
Instrumentalparamātmanā paramātmabhyām paramātmabhiḥ
Dativeparamātmane paramātmabhyām paramātmabhyaḥ
Ablativeparamātmanaḥ paramātmabhyām paramātmabhyaḥ
Genitiveparamātmanaḥ paramātmanoḥ paramātmanām
Locativeparamātmani paramātmanoḥ paramātmasu

Compound paramātma -

Adverb -paramātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria