Declension table of ?paramātmamaya

Deva

MasculineSingularDualPlural
Nominativeparamātmamayaḥ paramātmamayau paramātmamayāḥ
Vocativeparamātmamaya paramātmamayau paramātmamayāḥ
Accusativeparamātmamayam paramātmamayau paramātmamayān
Instrumentalparamātmamayena paramātmamayābhyām paramātmamayaiḥ paramātmamayebhiḥ
Dativeparamātmamayāya paramātmamayābhyām paramātmamayebhyaḥ
Ablativeparamātmamayāt paramātmamayābhyām paramātmamayebhyaḥ
Genitiveparamātmamayasya paramātmamayayoḥ paramātmamayānām
Locativeparamātmamaye paramātmamayayoḥ paramātmamayeṣu

Compound paramātmamaya -

Adverb -paramātmamayam -paramātmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria