सुबन्तावली ?परमात्ममय

Roma

पुमान्एकद्विबहु
प्रथमापरमात्ममयः परमात्ममयौ परमात्ममयाः
सम्बोधनम्परमात्ममय परमात्ममयौ परमात्ममयाः
द्वितीयापरमात्ममयम् परमात्ममयौ परमात्ममयान्
तृतीयापरमात्ममयेन परमात्ममयाभ्याम् परमात्ममयैः परमात्ममयेभिः
चतुर्थीपरमात्ममयाय परमात्ममयाभ्याम् परमात्ममयेभ्यः
पञ्चमीपरमात्ममयात् परमात्ममयाभ्याम् परमात्ममयेभ्यः
षष्ठीपरमात्ममयस्य परमात्ममययोः परमात्ममयानाम्
सप्तमीपरमात्ममये परमात्ममययोः परमात्ममयेषु

समास परमात्ममय

अव्यय ॰परमात्ममयम् ॰परमात्ममयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria