Declension table of ?paramārthasaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramārthasaṅgrahaḥ | paramārthasaṅgrahau | paramārthasaṅgrahāḥ |
Vocative | paramārthasaṅgraha | paramārthasaṅgrahau | paramārthasaṅgrahāḥ |
Accusative | paramārthasaṅgraham | paramārthasaṅgrahau | paramārthasaṅgrahān |
Instrumental | paramārthasaṅgraheṇa | paramārthasaṅgrahābhyām | paramārthasaṅgrahaiḥ paramārthasaṅgrahebhiḥ |
Dative | paramārthasaṅgrahāya | paramārthasaṅgrahābhyām | paramārthasaṅgrahebhyaḥ |
Ablative | paramārthasaṅgrahāt | paramārthasaṅgrahābhyām | paramārthasaṅgrahebhyaḥ |
Genitive | paramārthasaṅgrahasya | paramārthasaṅgrahayoḥ | paramārthasaṅgrahāṇām |
Locative | paramārthasaṅgrahe | paramārthasaṅgrahayoḥ | paramārthasaṅgraheṣu |