सुबन्तावली ?परमार्थसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमापरमार्थसङ्ग्रहः परमार्थसङ्ग्रहौ परमार्थसङ्ग्रहाः
सम्बोधनम्परमार्थसङ्ग्रह परमार्थसङ्ग्रहौ परमार्थसङ्ग्रहाः
द्वितीयापरमार्थसङ्ग्रहम् परमार्थसङ्ग्रहौ परमार्थसङ्ग्रहान्
तृतीयापरमार्थसङ्ग्रहेण परमार्थसङ्ग्रहाभ्याम् परमार्थसङ्ग्रहैः परमार्थसङ्ग्रहेभिः
चतुर्थीपरमार्थसङ्ग्रहाय परमार्थसङ्ग्रहाभ्याम् परमार्थसङ्ग्रहेभ्यः
पञ्चमीपरमार्थसङ्ग्रहात् परमार्थसङ्ग्रहाभ्याम् परमार्थसङ्ग्रहेभ्यः
षष्ठीपरमार्थसङ्ग्रहस्य परमार्थसङ्ग्रहयोः परमार्थसङ्ग्रहाणाम्
सप्तमीपरमार्थसङ्ग्रहे परमार्थसङ्ग्रहयोः परमार्थसङ्ग्रहेषु

समास परमार्थसङ्ग्रह

अव्यय ॰परमार्थसङ्ग्रहम् ॰परमार्थसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria