Declension table of ?paramārthadarśana

Deva

MasculineSingularDualPlural
Nominativeparamārthadarśanaḥ paramārthadarśanau paramārthadarśanāḥ
Vocativeparamārthadarśana paramārthadarśanau paramārthadarśanāḥ
Accusativeparamārthadarśanam paramārthadarśanau paramārthadarśanān
Instrumentalparamārthadarśanena paramārthadarśanābhyām paramārthadarśanaiḥ paramārthadarśanebhiḥ
Dativeparamārthadarśanāya paramārthadarśanābhyām paramārthadarśanebhyaḥ
Ablativeparamārthadarśanāt paramārthadarśanābhyām paramārthadarśanebhyaḥ
Genitiveparamārthadarśanasya paramārthadarśanayoḥ paramārthadarśanānām
Locativeparamārthadarśane paramārthadarśanayoḥ paramārthadarśaneṣu

Compound paramārthadarśana -

Adverb -paramārthadarśanam -paramārthadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria