सुबन्तावली ?परमार्थदर्शन

Roma

पुमान्एकद्विबहु
प्रथमापरमार्थदर्शनः परमार्थदर्शनौ परमार्थदर्शनाः
सम्बोधनम्परमार्थदर्शन परमार्थदर्शनौ परमार्थदर्शनाः
द्वितीयापरमार्थदर्शनम् परमार्थदर्शनौ परमार्थदर्शनान्
तृतीयापरमार्थदर्शनेन परमार्थदर्शनाभ्याम् परमार्थदर्शनैः परमार्थदर्शनेभिः
चतुर्थीपरमार्थदर्शनाय परमार्थदर्शनाभ्याम् परमार्थदर्शनेभ्यः
पञ्चमीपरमार्थदर्शनात् परमार्थदर्शनाभ्याम् परमार्थदर्शनेभ्यः
षष्ठीपरमार्थदर्शनस्य परमार्थदर्शनयोः परमार्थदर्शनानाम्
सप्तमीपरमार्थदर्शने परमार्थदर्शनयोः परमार्थदर्शनेषु

समास परमार्थदर्शन

अव्यय ॰परमार्थदर्शनम् ॰परमार्थदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria