Declension table of paramānanda

Deva

MasculineSingularDualPlural
Nominativeparamānandaḥ paramānandau paramānandāḥ
Vocativeparamānanda paramānandau paramānandāḥ
Accusativeparamānandam paramānandau paramānandān
Instrumentalparamānandena paramānandābhyām paramānandaiḥ paramānandebhiḥ
Dativeparamānandāya paramānandābhyām paramānandebhyaḥ
Ablativeparamānandāt paramānandābhyām paramānandebhyaḥ
Genitiveparamānandasya paramānandayoḥ paramānandānām
Locativeparamānande paramānandayoḥ paramānandeṣu

Compound paramānanda -

Adverb -paramānandam -paramānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria