Declension table of ?paramāhlādana

Deva

MasculineSingularDualPlural
Nominativeparamāhlādanaḥ paramāhlādanau paramāhlādanāḥ
Vocativeparamāhlādana paramāhlādanau paramāhlādanāḥ
Accusativeparamāhlādanam paramāhlādanau paramāhlādanān
Instrumentalparamāhlādanena paramāhlādanābhyām paramāhlādanaiḥ paramāhlādanebhiḥ
Dativeparamāhlādanāya paramāhlādanābhyām paramāhlādanebhyaḥ
Ablativeparamāhlādanāt paramāhlādanābhyām paramāhlādanebhyaḥ
Genitiveparamāhlādanasya paramāhlādanayoḥ paramāhlādanānām
Locativeparamāhlādane paramāhlādanayoḥ paramāhlādaneṣu

Compound paramāhlādana -

Adverb -paramāhlādanam -paramāhlādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria