सुबन्तावली ?परमाह्लादन

Roma

पुमान्एकद्विबहु
प्रथमापरमाह्लादनः परमाह्लादनौ परमाह्लादनाः
सम्बोधनम्परमाह्लादन परमाह्लादनौ परमाह्लादनाः
द्वितीयापरमाह्लादनम् परमाह्लादनौ परमाह्लादनान्
तृतीयापरमाह्लादनेन परमाह्लादनाभ्याम् परमाह्लादनैः परमाह्लादनेभिः
चतुर्थीपरमाह्लादनाय परमाह्लादनाभ्याम् परमाह्लादनेभ्यः
पञ्चमीपरमाह्लादनात् परमाह्लादनाभ्याम् परमाह्लादनेभ्यः
षष्ठीपरमाह्लादनस्य परमाह्लादनयोः परमाह्लादनानाम्
सप्तमीपरमाह्लादने परमाह्लादनयोः परमाह्लादनेषु

समास परमाह्लादन

अव्यय ॰परमाह्लादनम् ॰परमाह्लादनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria