Declension table of ?paramāgamacūḍāmaṇisaṃhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paramāgamacūḍāmaṇisaṃhitā | paramāgamacūḍāmaṇisaṃhite | paramāgamacūḍāmaṇisaṃhitāḥ |
Vocative | paramāgamacūḍāmaṇisaṃhite | paramāgamacūḍāmaṇisaṃhite | paramāgamacūḍāmaṇisaṃhitāḥ |
Accusative | paramāgamacūḍāmaṇisaṃhitām | paramāgamacūḍāmaṇisaṃhite | paramāgamacūḍāmaṇisaṃhitāḥ |
Instrumental | paramāgamacūḍāmaṇisaṃhitayā | paramāgamacūḍāmaṇisaṃhitābhyām | paramāgamacūḍāmaṇisaṃhitābhiḥ |
Dative | paramāgamacūḍāmaṇisaṃhitāyai | paramāgamacūḍāmaṇisaṃhitābhyām | paramāgamacūḍāmaṇisaṃhitābhyaḥ |
Ablative | paramāgamacūḍāmaṇisaṃhitāyāḥ | paramāgamacūḍāmaṇisaṃhitābhyām | paramāgamacūḍāmaṇisaṃhitābhyaḥ |
Genitive | paramāgamacūḍāmaṇisaṃhitāyāḥ | paramāgamacūḍāmaṇisaṃhitayoḥ | paramāgamacūḍāmaṇisaṃhitānām |
Locative | paramāgamacūḍāmaṇisaṃhitāyām | paramāgamacūḍāmaṇisaṃhitayoḥ | paramāgamacūḍāmaṇisaṃhitāsu |