Declension table of ?paramāgamacūḍāmaṇisaṃhitā

Deva

FeminineSingularDualPlural
Nominativeparamāgamacūḍāmaṇisaṃhitā paramāgamacūḍāmaṇisaṃhite paramāgamacūḍāmaṇisaṃhitāḥ
Vocativeparamāgamacūḍāmaṇisaṃhite paramāgamacūḍāmaṇisaṃhite paramāgamacūḍāmaṇisaṃhitāḥ
Accusativeparamāgamacūḍāmaṇisaṃhitām paramāgamacūḍāmaṇisaṃhite paramāgamacūḍāmaṇisaṃhitāḥ
Instrumentalparamāgamacūḍāmaṇisaṃhitayā paramāgamacūḍāmaṇisaṃhitābhyām paramāgamacūḍāmaṇisaṃhitābhiḥ
Dativeparamāgamacūḍāmaṇisaṃhitāyai paramāgamacūḍāmaṇisaṃhitābhyām paramāgamacūḍāmaṇisaṃhitābhyaḥ
Ablativeparamāgamacūḍāmaṇisaṃhitāyāḥ paramāgamacūḍāmaṇisaṃhitābhyām paramāgamacūḍāmaṇisaṃhitābhyaḥ
Genitiveparamāgamacūḍāmaṇisaṃhitāyāḥ paramāgamacūḍāmaṇisaṃhitayoḥ paramāgamacūḍāmaṇisaṃhitānām
Locativeparamāgamacūḍāmaṇisaṃhitāyām paramāgamacūḍāmaṇisaṃhitayoḥ paramāgamacūḍāmaṇisaṃhitāsu

Adverb -paramāgamacūḍāmaṇisaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria