सुबन्तावली ?परमागमचूडामणिसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमापरमागमचूडामणिसंहिता परमागमचूडामणिसंहिते परमागमचूडामणिसंहिताः
सम्बोधनम्परमागमचूडामणिसंहिते परमागमचूडामणिसंहिते परमागमचूडामणिसंहिताः
द्वितीयापरमागमचूडामणिसंहिताम् परमागमचूडामणिसंहिते परमागमचूडामणिसंहिताः
तृतीयापरमागमचूडामणिसंहितया परमागमचूडामणिसंहिताभ्याम् परमागमचूडामणिसंहिताभिः
चतुर्थीपरमागमचूडामणिसंहितायै परमागमचूडामणिसंहिताभ्याम् परमागमचूडामणिसंहिताभ्यः
पञ्चमीपरमागमचूडामणिसंहितायाः परमागमचूडामणिसंहिताभ्याम् परमागमचूडामणिसंहिताभ्यः
षष्ठीपरमागमचूडामणिसंहितायाः परमागमचूडामणिसंहितयोः परमागमचूडामणिसंहितानाम्
सप्तमीपरमागमचूडामणिसंहितायाम् परमागमचूडामणिसंहितयोः परमागमचूडामणिसंहितासु

अव्यय ॰परमागमचूडामणिसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria