Declension table of paramāṇu

Deva

NeuterSingularDualPlural
Nominativeparamāṇu paramāṇunī paramāṇūni
Vocativeparamāṇu paramāṇunī paramāṇūni
Accusativeparamāṇu paramāṇunī paramāṇūni
Instrumentalparamāṇunā paramāṇubhyām paramāṇubhiḥ
Dativeparamāṇune paramāṇubhyām paramāṇubhyaḥ
Ablativeparamāṇunaḥ paramāṇubhyām paramāṇubhyaḥ
Genitiveparamāṇunaḥ paramāṇunoḥ paramāṇūnām
Locativeparamāṇuni paramāṇunoḥ paramāṇuṣu

Compound paramāṇu -

Adverb -paramāṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria