Declension table of paramāṇu

Deva

MasculineSingularDualPlural
Nominativeparamāṇuḥ paramāṇū paramāṇavaḥ
Vocativeparamāṇo paramāṇū paramāṇavaḥ
Accusativeparamāṇum paramāṇū paramāṇūn
Instrumentalparamāṇunā paramāṇubhyām paramāṇubhiḥ
Dativeparamāṇave paramāṇubhyām paramāṇubhyaḥ
Ablativeparamāṇoḥ paramāṇubhyām paramāṇubhyaḥ
Genitiveparamāṇoḥ paramāṇvoḥ paramāṇūnām
Locativeparamāṇau paramāṇvoḥ paramāṇuṣu

Compound paramāṇu -

Adverb -paramāṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria