Declension table of parama

Deva

MasculineSingularDualPlural
Nominativeparamaḥ paramau paramāḥ
Vocativeparama paramau paramāḥ
Accusativeparamam paramau paramān
Instrumentalparameṇa paramābhyām paramaiḥ paramebhiḥ
Dativeparamāya paramābhyām paramebhyaḥ
Ablativeparamāt paramābhyām paramebhyaḥ
Genitiveparamasya paramayoḥ paramāṇām
Locativeparame paramayoḥ parameṣu

Compound parama -

Adverb -paramam -paramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria