Declension table of parakīya

Deva

NeuterSingularDualPlural
Nominativeparakīyam parakīye parakīyāṇi
Vocativeparakīya parakīye parakīyāṇi
Accusativeparakīyam parakīye parakīyāṇi
Instrumentalparakīyeṇa parakīyābhyām parakīyaiḥ
Dativeparakīyāya parakīyābhyām parakīyebhyaḥ
Ablativeparakīyāt parakīyābhyām parakīyebhyaḥ
Genitiveparakīyasya parakīyayoḥ parakīyāṇām
Locativeparakīye parakīyayoḥ parakīyeṣu

Compound parakīya -

Adverb -parakīyam -parakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria