Declension table of parakāyapraveśana

Deva

NeuterSingularDualPlural
Nominativeparakāyapraveśanam parakāyapraveśane parakāyapraveśanāni
Vocativeparakāyapraveśana parakāyapraveśane parakāyapraveśanāni
Accusativeparakāyapraveśanam parakāyapraveśane parakāyapraveśanāni
Instrumentalparakāyapraveśanena parakāyapraveśanābhyām parakāyapraveśanaiḥ
Dativeparakāyapraveśanāya parakāyapraveśanābhyām parakāyapraveśanebhyaḥ
Ablativeparakāyapraveśanāt parakāyapraveśanābhyām parakāyapraveśanebhyaḥ
Genitiveparakāyapraveśanasya parakāyapraveśanayoḥ parakāyapraveśanānām
Locativeparakāyapraveśane parakāyapraveśanayoḥ parakāyapraveśaneṣu

Compound parakāyapraveśana -

Adverb -parakāyapraveśanam -parakāyapraveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria