Declension table of ?parakṛtya

Deva

MasculineSingularDualPlural
Nominativeparakṛtyaḥ parakṛtyau parakṛtyāḥ
Vocativeparakṛtya parakṛtyau parakṛtyāḥ
Accusativeparakṛtyam parakṛtyau parakṛtyān
Instrumentalparakṛtyena parakṛtyābhyām parakṛtyaiḥ parakṛtyebhiḥ
Dativeparakṛtyāya parakṛtyābhyām parakṛtyebhyaḥ
Ablativeparakṛtyāt parakṛtyābhyām parakṛtyebhyaḥ
Genitiveparakṛtyasya parakṛtyayoḥ parakṛtyānām
Locativeparakṛtye parakṛtyayoḥ parakṛtyeṣu

Compound parakṛtya -

Adverb -parakṛtyam -parakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria