सुबन्तावली ?परकृत्य

Roma

पुमान्एकद्विबहु
प्रथमापरकृत्यः परकृत्यौ परकृत्याः
सम्बोधनम्परकृत्य परकृत्यौ परकृत्याः
द्वितीयापरकृत्यम् परकृत्यौ परकृत्यान्
तृतीयापरकृत्येन परकृत्याभ्याम् परकृत्यैः परकृत्येभिः
चतुर्थीपरकृत्याय परकृत्याभ्याम् परकृत्येभ्यः
पञ्चमीपरकृत्यात् परकृत्याभ्याम् परकृत्येभ्यः
षष्ठीपरकृत्यस्य परकृत्ययोः परकृत्यानाम्
सप्तमीपरकृत्ये परकृत्ययोः परकृत्येषु

समास परकृत्य

अव्यय ॰परकृत्यम् ॰परकृत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria